Declension table of ?śarkarācaladāna

Deva

NeuterSingularDualPlural
Nominativeśarkarācaladānam śarkarācaladāne śarkarācaladānāni
Vocativeśarkarācaladāna śarkarācaladāne śarkarācaladānāni
Accusativeśarkarācaladānam śarkarācaladāne śarkarācaladānāni
Instrumentalśarkarācaladānena śarkarācaladānābhyām śarkarācaladānaiḥ
Dativeśarkarācaladānāya śarkarācaladānābhyām śarkarācaladānebhyaḥ
Ablativeśarkarācaladānāt śarkarācaladānābhyām śarkarācaladānebhyaḥ
Genitiveśarkarācaladānasya śarkarācaladānayoḥ śarkarācaladānānām
Locativeśarkarācaladāne śarkarācaladānayoḥ śarkarācaladāneṣu

Compound śarkarācaladāna -

Adverb -śarkarācaladānam -śarkarācaladānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria