Declension table of ?śaritavya

Deva

NeuterSingularDualPlural
Nominativeśaritavyam śaritavye śaritavyāni
Vocativeśaritavya śaritavye śaritavyāni
Accusativeśaritavyam śaritavye śaritavyāni
Instrumentalśaritavyena śaritavyābhyām śaritavyaiḥ
Dativeśaritavyāya śaritavyābhyām śaritavyebhyaḥ
Ablativeśaritavyāt śaritavyābhyām śaritavyebhyaḥ
Genitiveśaritavyasya śaritavyayoḥ śaritavyānām
Locativeśaritavye śaritavyayoḥ śaritavyeṣu

Compound śaritavya -

Adverb -śaritavyam -śaritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria