Declension table of ?śaritavya

Deva

MasculineSingularDualPlural
Nominativeśaritavyaḥ śaritavyau śaritavyāḥ
Vocativeśaritavya śaritavyau śaritavyāḥ
Accusativeśaritavyam śaritavyau śaritavyān
Instrumentalśaritavyena śaritavyābhyām śaritavyaiḥ śaritavyebhiḥ
Dativeśaritavyāya śaritavyābhyām śaritavyebhyaḥ
Ablativeśaritavyāt śaritavyābhyām śaritavyebhyaḥ
Genitiveśaritavyasya śaritavyayoḥ śaritavyānām
Locativeśaritavye śaritavyayoḥ śaritavyeṣu

Compound śaritavya -

Adverb -śaritavyam -śaritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria