Declension table of ?śariman

Deva

MasculineSingularDualPlural
Nominativeśarimā śarimāṇau śarimāṇaḥ
Vocativeśariman śarimāṇau śarimāṇaḥ
Accusativeśarimāṇam śarimāṇau śarimṇaḥ
Instrumentalśarimṇā śarimabhyām śarimabhiḥ
Dativeśarimṇe śarimabhyām śarimabhyaḥ
Ablativeśarimṇaḥ śarimabhyām śarimabhyaḥ
Genitiveśarimṇaḥ śarimṇoḥ śarimṇām
Locativeśarimṇi śarimaṇi śarimṇoḥ śarimasu

Compound śarima -

Adverb -śarimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria