Declension table of ?śarītavya

Deva

NeuterSingularDualPlural
Nominativeśarītavyam śarītavye śarītavyāni
Vocativeśarītavya śarītavye śarītavyāni
Accusativeśarītavyam śarītavye śarītavyāni
Instrumentalśarītavyena śarītavyābhyām śarītavyaiḥ
Dativeśarītavyāya śarītavyābhyām śarītavyebhyaḥ
Ablativeśarītavyāt śarītavyābhyām śarītavyebhyaḥ
Genitiveśarītavyasya śarītavyayoḥ śarītavyānām
Locativeśarītavye śarītavyayoḥ śarītavyeṣu

Compound śarītavya -

Adverb -śarītavyam -śarītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria