Declension table of ?śarīravimokṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśarīravimokṣaṇam śarīravimokṣaṇe śarīravimokṣaṇāni
Vocativeśarīravimokṣaṇa śarīravimokṣaṇe śarīravimokṣaṇāni
Accusativeśarīravimokṣaṇam śarīravimokṣaṇe śarīravimokṣaṇāni
Instrumentalśarīravimokṣaṇena śarīravimokṣaṇābhyām śarīravimokṣaṇaiḥ
Dativeśarīravimokṣaṇāya śarīravimokṣaṇābhyām śarīravimokṣaṇebhyaḥ
Ablativeśarīravimokṣaṇāt śarīravimokṣaṇābhyām śarīravimokṣaṇebhyaḥ
Genitiveśarīravimokṣaṇasya śarīravimokṣaṇayoḥ śarīravimokṣaṇānām
Locativeśarīravimokṣaṇe śarīravimokṣaṇayoḥ śarīravimokṣaṇeṣu

Compound śarīravimokṣaṇa -

Adverb -śarīravimokṣaṇam -śarīravimokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria