Declension table of ?śarīravat

Deva

NeuterSingularDualPlural
Nominativeśarīravat śarīravantī śarīravatī śarīravanti
Vocativeśarīravat śarīravantī śarīravatī śarīravanti
Accusativeśarīravat śarīravantī śarīravatī śarīravanti
Instrumentalśarīravatā śarīravadbhyām śarīravadbhiḥ
Dativeśarīravate śarīravadbhyām śarīravadbhyaḥ
Ablativeśarīravataḥ śarīravadbhyām śarīravadbhyaḥ
Genitiveśarīravataḥ śarīravatoḥ śarīravatām
Locativeśarīravati śarīravatoḥ śarīravatsu

Adverb -śarīravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria