Declension table of ?śarīravṛttā

Deva

FeminineSingularDualPlural
Nominativeśarīravṛttā śarīravṛtte śarīravṛttāḥ
Vocativeśarīravṛtte śarīravṛtte śarīravṛttāḥ
Accusativeśarīravṛttām śarīravṛtte śarīravṛttāḥ
Instrumentalśarīravṛttayā śarīravṛttābhyām śarīravṛttābhiḥ
Dativeśarīravṛttāyai śarīravṛttābhyām śarīravṛttābhyaḥ
Ablativeśarīravṛttāyāḥ śarīravṛttābhyām śarīravṛttābhyaḥ
Genitiveśarīravṛttāyāḥ śarīravṛttayoḥ śarīravṛttānām
Locativeśarīravṛttāyām śarīravṛttayoḥ śarīravṛttāsu

Adverb -śarīravṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria