Declension table of ?śarīratā

Deva

FeminineSingularDualPlural
Nominativeśarīratā śarīrate śarīratāḥ
Vocativeśarīrate śarīrate śarīratāḥ
Accusativeśarīratām śarīrate śarīratāḥ
Instrumentalśarīratayā śarīratābhyām śarīratābhiḥ
Dativeśarīratāyai śarīratābhyām śarīratābhyaḥ
Ablativeśarīratāyāḥ śarīratābhyām śarīratābhyaḥ
Genitiveśarīratāyāḥ śarīratayoḥ śarīratānām
Locativeśarīratāyām śarīratayoḥ śarīratāsu

Adverb -śarīratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria