Declension table of śarīrasthāna

Deva

NeuterSingularDualPlural
Nominativeśarīrasthānam śarīrasthāne śarīrasthānāni
Vocativeśarīrasthāna śarīrasthāne śarīrasthānāni
Accusativeśarīrasthānam śarīrasthāne śarīrasthānāni
Instrumentalśarīrasthānena śarīrasthānābhyām śarīrasthānaiḥ
Dativeśarīrasthānāya śarīrasthānābhyām śarīrasthānebhyaḥ
Ablativeśarīrasthānāt śarīrasthānābhyām śarīrasthānebhyaḥ
Genitiveśarīrasthānasya śarīrasthānayoḥ śarīrasthānānām
Locativeśarīrasthāne śarīrasthānayoḥ śarīrasthāneṣu

Compound śarīrasthāna -

Adverb -śarīrasthānam -śarīrasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria