Declension table of ?śarīraratna

Deva

NeuterSingularDualPlural
Nominativeśarīraratnam śarīraratne śarīraratnāni
Vocativeśarīraratna śarīraratne śarīraratnāni
Accusativeśarīraratnam śarīraratne śarīraratnāni
Instrumentalśarīraratnena śarīraratnābhyām śarīraratnaiḥ
Dativeśarīraratnāya śarīraratnābhyām śarīraratnebhyaḥ
Ablativeśarīraratnāt śarīraratnābhyām śarīraratnebhyaḥ
Genitiveśarīraratnasya śarīraratnayoḥ śarīraratnānām
Locativeśarīraratne śarīraratnayoḥ śarīraratneṣu

Compound śarīraratna -

Adverb -śarīraratnam -śarīraratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria