Declension table of ?śarīralakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśarīralakṣaṇam śarīralakṣaṇe śarīralakṣaṇāni
Vocativeśarīralakṣaṇa śarīralakṣaṇe śarīralakṣaṇāni
Accusativeśarīralakṣaṇam śarīralakṣaṇe śarīralakṣaṇāni
Instrumentalśarīralakṣaṇena śarīralakṣaṇābhyām śarīralakṣaṇaiḥ
Dativeśarīralakṣaṇāya śarīralakṣaṇābhyām śarīralakṣaṇebhyaḥ
Ablativeśarīralakṣaṇāt śarīralakṣaṇābhyām śarīralakṣaṇebhyaḥ
Genitiveśarīralakṣaṇasya śarīralakṣaṇayoḥ śarīralakṣaṇānām
Locativeśarīralakṣaṇe śarīralakṣaṇayoḥ śarīralakṣaṇeṣu

Compound śarīralakṣaṇa -

Adverb -śarīralakṣaṇam -śarīralakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria