Declension table of ?śarīrajanman

Deva

MasculineSingularDualPlural
Nominativeśarīrajanmā śarīrajanmānau śarīrajanmānaḥ
Vocativeśarīrajanman śarīrajanmānau śarīrajanmānaḥ
Accusativeśarīrajanmānam śarīrajanmānau śarīrajanmanaḥ
Instrumentalśarīrajanmanā śarīrajanmabhyām śarīrajanmabhiḥ
Dativeśarīrajanmane śarīrajanmabhyām śarīrajanmabhyaḥ
Ablativeśarīrajanmanaḥ śarīrajanmabhyām śarīrajanmabhyaḥ
Genitiveśarīrajanmanaḥ śarīrajanmanoḥ śarīrajanmanām
Locativeśarīrajanmani śarīrajanmanoḥ śarīrajanmasu

Compound śarīrajanma -

Adverb -śarīrajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria