Declension table of ?śarīrabhājā

Deva

FeminineSingularDualPlural
Nominativeśarīrabhājā śarīrabhāje śarīrabhājāḥ
Vocativeśarīrabhāje śarīrabhāje śarīrabhājāḥ
Accusativeśarīrabhājām śarīrabhāje śarīrabhājāḥ
Instrumentalśarīrabhājayā śarīrabhājābhyām śarīrabhājābhiḥ
Dativeśarīrabhājāyai śarīrabhājābhyām śarīrabhājābhyaḥ
Ablativeśarīrabhājāyāḥ śarīrabhājābhyām śarīrabhājābhyaḥ
Genitiveśarīrabhājāyāḥ śarīrabhājayoḥ śarīrabhājānām
Locativeśarīrabhājāyām śarīrabhājayoḥ śarīrabhājāsu

Adverb -śarīrabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria