Declension table of ?śarīrabhāj

Deva

MasculineSingularDualPlural
Nominativeśarīrabhāk śarīrabhājau śarīrabhājaḥ
Vocativeśarīrabhāk śarīrabhājau śarīrabhājaḥ
Accusativeśarīrabhājam śarīrabhājau śarīrabhājaḥ
Instrumentalśarīrabhājā śarīrabhāgbhyām śarīrabhāgbhiḥ
Dativeśarīrabhāje śarīrabhāgbhyām śarīrabhāgbhyaḥ
Ablativeśarīrabhājaḥ śarīrabhāgbhyām śarīrabhāgbhyaḥ
Genitiveśarīrabhājaḥ śarīrabhājoḥ śarīrabhājām
Locativeśarīrabhāji śarīrabhājoḥ śarīrabhākṣu

Compound śarīrabhāk -

Adverb -śarīrabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria