Declension table of ?śarīrāntara

Deva

NeuterSingularDualPlural
Nominativeśarīrāntaram śarīrāntare śarīrāntarāṇi
Vocativeśarīrāntara śarīrāntare śarīrāntarāṇi
Accusativeśarīrāntaram śarīrāntare śarīrāntarāṇi
Instrumentalśarīrāntareṇa śarīrāntarābhyām śarīrāntaraiḥ
Dativeśarīrāntarāya śarīrāntarābhyām śarīrāntarebhyaḥ
Ablativeśarīrāntarāt śarīrāntarābhyām śarīrāntarebhyaḥ
Genitiveśarīrāntarasya śarīrāntarayoḥ śarīrāntarāṇām
Locativeśarīrāntare śarīrāntarayoḥ śarīrāntareṣu

Compound śarīrāntara -

Adverb -śarīrāntaram -śarīrāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria