Declension table of ?śarīrāntakarā

Deva

FeminineSingularDualPlural
Nominativeśarīrāntakarā śarīrāntakare śarīrāntakarāḥ
Vocativeśarīrāntakare śarīrāntakare śarīrāntakarāḥ
Accusativeśarīrāntakarām śarīrāntakare śarīrāntakarāḥ
Instrumentalśarīrāntakarayā śarīrāntakarābhyām śarīrāntakarābhiḥ
Dativeśarīrāntakarāyai śarīrāntakarābhyām śarīrāntakarābhyaḥ
Ablativeśarīrāntakarāyāḥ śarīrāntakarābhyām śarīrāntakarābhyaḥ
Genitiveśarīrāntakarāyāḥ śarīrāntakarayoḥ śarīrāntakarāṇām
Locativeśarīrāntakarāyām śarīrāntakarayoḥ śarīrāntakarāsu

Adverb -śarīrāntakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria