Declension table of ?śarīṣyat

Deva

MasculineSingularDualPlural
Nominativeśarīṣyan śarīṣyantau śarīṣyantaḥ
Vocativeśarīṣyan śarīṣyantau śarīṣyantaḥ
Accusativeśarīṣyantam śarīṣyantau śarīṣyataḥ
Instrumentalśarīṣyatā śarīṣyadbhyām śarīṣyadbhiḥ
Dativeśarīṣyate śarīṣyadbhyām śarīṣyadbhyaḥ
Ablativeśarīṣyataḥ śarīṣyadbhyām śarīṣyadbhyaḥ
Genitiveśarīṣyataḥ śarīṣyatoḥ śarīṣyatām
Locativeśarīṣyati śarīṣyatoḥ śarīṣyatsu

Compound śarīṣyat -

Adverb -śarīṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria