Declension table of ?śarīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśarīṣyamāṇā śarīṣyamāṇe śarīṣyamāṇāḥ
Vocativeśarīṣyamāṇe śarīṣyamāṇe śarīṣyamāṇāḥ
Accusativeśarīṣyamāṇām śarīṣyamāṇe śarīṣyamāṇāḥ
Instrumentalśarīṣyamāṇayā śarīṣyamāṇābhyām śarīṣyamāṇābhiḥ
Dativeśarīṣyamāṇāyai śarīṣyamāṇābhyām śarīṣyamāṇābhyaḥ
Ablativeśarīṣyamāṇāyāḥ śarīṣyamāṇābhyām śarīṣyamāṇābhyaḥ
Genitiveśarīṣyamāṇāyāḥ śarīṣyamāṇayoḥ śarīṣyamāṇānām
Locativeśarīṣyamāṇāyām śarīṣyamāṇayoḥ śarīṣyamāṇāsu

Adverb -śarīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria