Declension table of ?śarīṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśarīṣyamāṇam śarīṣyamāṇe śarīṣyamāṇāni
Vocativeśarīṣyamāṇa śarīṣyamāṇe śarīṣyamāṇāni
Accusativeśarīṣyamāṇam śarīṣyamāṇe śarīṣyamāṇāni
Instrumentalśarīṣyamāṇena śarīṣyamāṇābhyām śarīṣyamāṇaiḥ
Dativeśarīṣyamāṇāya śarīṣyamāṇābhyām śarīṣyamāṇebhyaḥ
Ablativeśarīṣyamāṇāt śarīṣyamāṇābhyām śarīṣyamāṇebhyaḥ
Genitiveśarīṣyamāṇasya śarīṣyamāṇayoḥ śarīṣyamāṇānām
Locativeśarīṣyamāṇe śarīṣyamāṇayoḥ śarīṣyamāṇeṣu

Compound śarīṣyamāṇa -

Adverb -śarīṣyamāṇam -śarīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria