Declension table of ?śarīṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśarīṣyamāṇaḥ śarīṣyamāṇau śarīṣyamāṇāḥ
Vocativeśarīṣyamāṇa śarīṣyamāṇau śarīṣyamāṇāḥ
Accusativeśarīṣyamāṇam śarīṣyamāṇau śarīṣyamāṇān
Instrumentalśarīṣyamāṇena śarīṣyamāṇābhyām śarīṣyamāṇaiḥ śarīṣyamāṇebhiḥ
Dativeśarīṣyamāṇāya śarīṣyamāṇābhyām śarīṣyamāṇebhyaḥ
Ablativeśarīṣyamāṇāt śarīṣyamāṇābhyām śarīṣyamāṇebhyaḥ
Genitiveśarīṣyamāṇasya śarīṣyamāṇayoḥ śarīṣyamāṇānām
Locativeśarīṣyamāṇe śarīṣyamāṇayoḥ śarīṣyamāṇeṣu

Compound śarīṣyamāṇa -

Adverb -śarīṣyamāṇam -śarīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria