Declension table of ?śariṣyat

Deva

MasculineSingularDualPlural
Nominativeśariṣyan śariṣyantau śariṣyantaḥ
Vocativeśariṣyan śariṣyantau śariṣyantaḥ
Accusativeśariṣyantam śariṣyantau śariṣyataḥ
Instrumentalśariṣyatā śariṣyadbhyām śariṣyadbhiḥ
Dativeśariṣyate śariṣyadbhyām śariṣyadbhyaḥ
Ablativeśariṣyataḥ śariṣyadbhyām śariṣyadbhyaḥ
Genitiveśariṣyataḥ śariṣyatoḥ śariṣyatām
Locativeśariṣyati śariṣyatoḥ śariṣyatsu

Compound śariṣyat -

Adverb -śariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria