Declension table of ?śariṣyantī

Deva

FeminineSingularDualPlural
Nominativeśariṣyantī śariṣyantyau śariṣyantyaḥ
Vocativeśariṣyanti śariṣyantyau śariṣyantyaḥ
Accusativeśariṣyantīm śariṣyantyau śariṣyantīḥ
Instrumentalśariṣyantyā śariṣyantībhyām śariṣyantībhiḥ
Dativeśariṣyantyai śariṣyantībhyām śariṣyantībhyaḥ
Ablativeśariṣyantyāḥ śariṣyantībhyām śariṣyantībhyaḥ
Genitiveśariṣyantyāḥ śariṣyantyoḥ śariṣyantīnām
Locativeśariṣyantyām śariṣyantyoḥ śariṣyantīṣu

Compound śariṣyanti - śariṣyantī -

Adverb -śariṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria