Declension table of ?śariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśariṣyamāṇā śariṣyamāṇe śariṣyamāṇāḥ
Vocativeśariṣyamāṇe śariṣyamāṇe śariṣyamāṇāḥ
Accusativeśariṣyamāṇām śariṣyamāṇe śariṣyamāṇāḥ
Instrumentalśariṣyamāṇayā śariṣyamāṇābhyām śariṣyamāṇābhiḥ
Dativeśariṣyamāṇāyai śariṣyamāṇābhyām śariṣyamāṇābhyaḥ
Ablativeśariṣyamāṇāyāḥ śariṣyamāṇābhyām śariṣyamāṇābhyaḥ
Genitiveśariṣyamāṇāyāḥ śariṣyamāṇayoḥ śariṣyamāṇānām
Locativeśariṣyamāṇāyām śariṣyamāṇayoḥ śariṣyamāṇāsu

Adverb -śariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria