Declension table of śarṅgadhara

Deva

MasculineSingularDualPlural
Nominativeśarṅgadharaḥ śarṅgadharau śarṅgadharāḥ
Vocativeśarṅgadhara śarṅgadharau śarṅgadharāḥ
Accusativeśarṅgadharam śarṅgadharau śarṅgadharān
Instrumentalśarṅgadhareṇa śarṅgadharābhyām śarṅgadharaiḥ śarṅgadharebhiḥ
Dativeśarṅgadharāya śarṅgadharābhyām śarṅgadharebhyaḥ
Ablativeśarṅgadharāt śarṅgadharābhyām śarṅgadharebhyaḥ
Genitiveśarṅgadharasya śarṅgadharayoḥ śarṅgadharāṇām
Locativeśarṅgadhare śarṅgadharayoḥ śarṅgadhareṣu

Compound śarṅgadhara -

Adverb -śarṅgadharam -śarṅgadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria