Declension table of ?śardhiṣyat

Deva

MasculineSingularDualPlural
Nominativeśardhiṣyan śardhiṣyantau śardhiṣyantaḥ
Vocativeśardhiṣyan śardhiṣyantau śardhiṣyantaḥ
Accusativeśardhiṣyantam śardhiṣyantau śardhiṣyataḥ
Instrumentalśardhiṣyatā śardhiṣyadbhyām śardhiṣyadbhiḥ
Dativeśardhiṣyate śardhiṣyadbhyām śardhiṣyadbhyaḥ
Ablativeśardhiṣyataḥ śardhiṣyadbhyām śardhiṣyadbhyaḥ
Genitiveśardhiṣyataḥ śardhiṣyatoḥ śardhiṣyatām
Locativeśardhiṣyati śardhiṣyatoḥ śardhiṣyatsu

Compound śardhiṣyat -

Adverb -śardhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria