सुबन्तावली ?शर्धिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशर्धिष्यन्ती शर्धिष्यन्त्यौ शर्धिष्यन्त्यः
सम्बोधनम्शर्धिष्यन्ति शर्धिष्यन्त्यौ शर्धिष्यन्त्यः
द्वितीयाशर्धिष्यन्तीम् शर्धिष्यन्त्यौ शर्धिष्यन्तीः
तृतीयाशर्धिष्यन्त्या शर्धिष्यन्तीभ्याम् शर्धिष्यन्तीभिः
चतुर्थीशर्धिष्यन्त्यै शर्धिष्यन्तीभ्याम् शर्धिष्यन्तीभ्यः
पञ्चमीशर्धिष्यन्त्याः शर्धिष्यन्तीभ्याम् शर्धिष्यन्तीभ्यः
षष्ठीशर्धिष्यन्त्याः शर्धिष्यन्त्योः शर्धिष्यन्तीनाम्
सप्तमीशर्धिष्यन्त्याम् शर्धिष्यन्त्योः शर्धिष्यन्तीषु

समास शर्धिष्यन्ति शर्धिष्यन्ती

अव्यय ॰शर्धिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria