Declension table of ?śardhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśardhiṣyamāṇā śardhiṣyamāṇe śardhiṣyamāṇāḥ
Vocativeśardhiṣyamāṇe śardhiṣyamāṇe śardhiṣyamāṇāḥ
Accusativeśardhiṣyamāṇām śardhiṣyamāṇe śardhiṣyamāṇāḥ
Instrumentalśardhiṣyamāṇayā śardhiṣyamāṇābhyām śardhiṣyamāṇābhiḥ
Dativeśardhiṣyamāṇāyai śardhiṣyamāṇābhyām śardhiṣyamāṇābhyaḥ
Ablativeśardhiṣyamāṇāyāḥ śardhiṣyamāṇābhyām śardhiṣyamāṇābhyaḥ
Genitiveśardhiṣyamāṇāyāḥ śardhiṣyamāṇayoḥ śardhiṣyamāṇānām
Locativeśardhiṣyamāṇāyām śardhiṣyamāṇayoḥ śardhiṣyamāṇāsu

Adverb -śardhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria