Declension table of ?śardhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśardhiṣyamāṇam śardhiṣyamāṇe śardhiṣyamāṇāni
Vocativeśardhiṣyamāṇa śardhiṣyamāṇe śardhiṣyamāṇāni
Accusativeśardhiṣyamāṇam śardhiṣyamāṇe śardhiṣyamāṇāni
Instrumentalśardhiṣyamāṇena śardhiṣyamāṇābhyām śardhiṣyamāṇaiḥ
Dativeśardhiṣyamāṇāya śardhiṣyamāṇābhyām śardhiṣyamāṇebhyaḥ
Ablativeśardhiṣyamāṇāt śardhiṣyamāṇābhyām śardhiṣyamāṇebhyaḥ
Genitiveśardhiṣyamāṇasya śardhiṣyamāṇayoḥ śardhiṣyamāṇānām
Locativeśardhiṣyamāṇe śardhiṣyamāṇayoḥ śardhiṣyamāṇeṣu

Compound śardhiṣyamāṇa -

Adverb -śardhiṣyamāṇam -śardhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria