Declension table of ?śardhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśardhiṣyamāṇaḥ śardhiṣyamāṇau śardhiṣyamāṇāḥ
Vocativeśardhiṣyamāṇa śardhiṣyamāṇau śardhiṣyamāṇāḥ
Accusativeśardhiṣyamāṇam śardhiṣyamāṇau śardhiṣyamāṇān
Instrumentalśardhiṣyamāṇena śardhiṣyamāṇābhyām śardhiṣyamāṇaiḥ śardhiṣyamāṇebhiḥ
Dativeśardhiṣyamāṇāya śardhiṣyamāṇābhyām śardhiṣyamāṇebhyaḥ
Ablativeśardhiṣyamāṇāt śardhiṣyamāṇābhyām śardhiṣyamāṇebhyaḥ
Genitiveśardhiṣyamāṇasya śardhiṣyamāṇayoḥ śardhiṣyamāṇānām
Locativeśardhiṣyamāṇe śardhiṣyamāṇayoḥ śardhiṣyamāṇeṣu

Compound śardhiṣyamāṇa -

Adverb -śardhiṣyamāṇam -śardhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria