सुबन्तावली ?शर्धिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशर्धिष्यमाणः शर्धिष्यमाणौ शर्धिष्यमाणाः
सम्बोधनम्शर्धिष्यमाण शर्धिष्यमाणौ शर्धिष्यमाणाः
द्वितीयाशर्धिष्यमाणम् शर्धिष्यमाणौ शर्धिष्यमाणान्
तृतीयाशर्धिष्यमाणेन शर्धिष्यमाणाभ्याम् शर्धिष्यमाणैः शर्धिष्यमाणेभिः
चतुर्थीशर्धिष्यमाणाय शर्धिष्यमाणाभ्याम् शर्धिष्यमाणेभ्यः
पञ्चमीशर्धिष्यमाणात् शर्धिष्यमाणाभ्याम् शर्धिष्यमाणेभ्यः
षष्ठीशर्धिष्यमाणस्य शर्धिष्यमाणयोः शर्धिष्यमाणानाम्
सप्तमीशर्धिष्यमाणे शर्धिष्यमाणयोः शर्धिष्यमाणेषु

समास शर्धिष्यमाण

अव्यय ॰शर्धिष्यमाणम् ॰शर्धिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria