Declension table of śardhat

Deva

NeuterSingularDualPlural
Nominativeśardhat śardhantī śardhatī śardhanti
Vocativeśardhat śardhantī śardhatī śardhanti
Accusativeśardhat śardhantī śardhatī śardhanti
Instrumentalśardhatā śardhadbhyām śardhadbhiḥ
Dativeśardhate śardhadbhyām śardhadbhyaḥ
Ablativeśardhataḥ śardhadbhyām śardhadbhyaḥ
Genitiveśardhataḥ śardhatoḥ śardhatām
Locativeśardhati śardhatoḥ śardhatsu

Adverb -śardhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria