Declension table of ?śardhantī

Deva

FeminineSingularDualPlural
Nominativeśardhantī śardhantyau śardhantyaḥ
Vocativeśardhanti śardhantyau śardhantyaḥ
Accusativeśardhantīm śardhantyau śardhantīḥ
Instrumentalśardhantyā śardhantībhyām śardhantībhiḥ
Dativeśardhantyai śardhantībhyām śardhantībhyaḥ
Ablativeśardhantyāḥ śardhantībhyām śardhantībhyaḥ
Genitiveśardhantyāḥ śardhantyoḥ śardhantīnām
Locativeśardhantyām śardhantyoḥ śardhantīṣu

Compound śardhanti - śardhantī -

Adverb -śardhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria