Declension table of ?śardhamāna

Deva

NeuterSingularDualPlural
Nominativeśardhamānam śardhamāne śardhamānāni
Vocativeśardhamāna śardhamāne śardhamānāni
Accusativeśardhamānam śardhamāne śardhamānāni
Instrumentalśardhamānena śardhamānābhyām śardhamānaiḥ
Dativeśardhamānāya śardhamānābhyām śardhamānebhyaḥ
Ablativeśardhamānāt śardhamānābhyām śardhamānebhyaḥ
Genitiveśardhamānasya śardhamānayoḥ śardhamānānām
Locativeśardhamāne śardhamānayoḥ śardhamāneṣu

Compound śardhamāna -

Adverb -śardhamānam -śardhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria