Declension table of ?śaravyīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeśaravyīkaraṇam śaravyīkaraṇe śaravyīkaraṇāni
Vocativeśaravyīkaraṇa śaravyīkaraṇe śaravyīkaraṇāni
Accusativeśaravyīkaraṇam śaravyīkaraṇe śaravyīkaraṇāni
Instrumentalśaravyīkaraṇena śaravyīkaraṇābhyām śaravyīkaraṇaiḥ
Dativeśaravyīkaraṇāya śaravyīkaraṇābhyām śaravyīkaraṇebhyaḥ
Ablativeśaravyīkaraṇāt śaravyīkaraṇābhyām śaravyīkaraṇebhyaḥ
Genitiveśaravyīkaraṇasya śaravyīkaraṇayoḥ śaravyīkaraṇānām
Locativeśaravyīkaraṇe śaravyīkaraṇayoḥ śaravyīkaraṇeṣu

Compound śaravyīkaraṇa -

Adverb -śaravyīkaraṇam -śaravyīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria