सुबन्तावली शरव्यता

Roma

स्त्रीएकद्विबहु
प्रथमाशरव्यता शरव्यते शरव्यताः
सम्बोधनम्शरव्यते शरव्यते शरव्यताः
द्वितीयाशरव्यताम् शरव्यते शरव्यताः
तृतीयाशरव्यतया शरव्यताभ्याम् शरव्यताभिः
चतुर्थीशरव्यतायै शरव्यताभ्याम् शरव्यताभ्यः
पञ्चमीशरव्यतायाः शरव्यताभ्याम् शरव्यताभ्यः
षष्ठीशरव्यतायाः शरव्यतयोः शरव्यतानाम्
सप्तमीशरव्यतायाम् शरव्यतयोः शरव्यतासु

अव्यय ॰शरव्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria