सुबन्तावली ?शरविद्धा

Roma

स्त्रीएकद्विबहु
प्रथमाशरविद्धा शरविद्धे शरविद्धाः
सम्बोधनम्शरविद्धे शरविद्धे शरविद्धाः
द्वितीयाशरविद्धाम् शरविद्धे शरविद्धाः
तृतीयाशरविद्धया शरविद्धाभ्याम् शरविद्धाभिः
चतुर्थीशरविद्धायै शरविद्धाभ्याम् शरविद्धाभ्यः
पञ्चमीशरविद्धायाः शरविद्धाभ्याम् शरविद्धाभ्यः
षष्ठीशरविद्धायाः शरविद्धयोः शरविद्धानाम्
सप्तमीशरविद्धायाम् शरविद्धयोः शरविद्धासु

अव्यय ॰शरविद्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria