Declension table of ?śaravarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeśaravarṣiṇī śaravarṣiṇyau śaravarṣiṇyaḥ
Vocativeśaravarṣiṇi śaravarṣiṇyau śaravarṣiṇyaḥ
Accusativeśaravarṣiṇīm śaravarṣiṇyau śaravarṣiṇīḥ
Instrumentalśaravarṣiṇyā śaravarṣiṇībhyām śaravarṣiṇībhiḥ
Dativeśaravarṣiṇyai śaravarṣiṇībhyām śaravarṣiṇībhyaḥ
Ablativeśaravarṣiṇyāḥ śaravarṣiṇībhyām śaravarṣiṇībhyaḥ
Genitiveśaravarṣiṇyāḥ śaravarṣiṇyoḥ śaravarṣiṇīnām
Locativeśaravarṣiṇyām śaravarṣiṇyoḥ śaravarṣiṇīṣu

Compound śaravarṣiṇi - śaravarṣiṇī -

Adverb -śaravarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria