Declension table of ?śarasambādha

Deva

MasculineSingularDualPlural
Nominativeśarasambādhaḥ śarasambādhau śarasambādhāḥ
Vocativeśarasambādha śarasambādhau śarasambādhāḥ
Accusativeśarasambādham śarasambādhau śarasambādhān
Instrumentalśarasambādhena śarasambādhābhyām śarasambādhaiḥ śarasambādhebhiḥ
Dativeśarasambādhāya śarasambādhābhyām śarasambādhebhyaḥ
Ablativeśarasambādhāt śarasambādhābhyām śarasambādhebhyaḥ
Genitiveśarasambādhasya śarasambādhayoḥ śarasambādhānām
Locativeśarasambādhe śarasambādhayoḥ śarasambādheṣu

Compound śarasambādha -

Adverb -śarasambādham -śarasambādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria