सुबन्तावली ?शरमुख

Roma

नपुंसकम्एकद्विबहु
प्रथमाशरमुखम् शरमुखे शरमुखाणि
सम्बोधनम्शरमुख शरमुखे शरमुखाणि
द्वितीयाशरमुखम् शरमुखे शरमुखाणि
तृतीयाशरमुखेण शरमुखाभ्याम् शरमुखैः
चतुर्थीशरमुखाय शरमुखाभ्याम् शरमुखेभ्यः
पञ्चमीशरमुखात् शरमुखाभ्याम् शरमुखेभ्यः
षष्ठीशरमुखस्य शरमुखयोः शरमुखाणाम्
सप्तमीशरमुखे शरमुखयोः शरमुखेषु

समास शरमुख

अव्यय ॰शरमुखम् ॰शरमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria