सुबन्तावली ?शरमय

Roma

पुमान्एकद्विबहु
प्रथमाशरमयः शरमयौ शरमयाः
सम्बोधनम्शरमय शरमयौ शरमयाः
द्वितीयाशरमयम् शरमयौ शरमयान्
तृतीयाशरमयेण शरमयाभ्याम् शरमयैः शरमयेभिः
चतुर्थीशरमयाय शरमयाभ्याम् शरमयेभ्यः
पञ्चमीशरमयात् शरमयाभ्याम् शरमयेभ्यः
षष्ठीशरमयस्य शरमययोः शरमयाणाम्
सप्तमीशरमये शरमययोः शरमयेषु

समास शरमय

अव्यय ॰शरमयम् ॰शरमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria