सुबन्तावली ?शरजालक

Roma

पुमान्एकद्विबहु
प्रथमाशरजालकः शरजालकौ शरजालकाः
सम्बोधनम्शरजालक शरजालकौ शरजालकाः
द्वितीयाशरजालकम् शरजालकौ शरजालकान्
तृतीयाशरजालकेन शरजालकाभ्याम् शरजालकैः शरजालकेभिः
चतुर्थीशरजालकाय शरजालकाभ्याम् शरजालकेभ्यः
पञ्चमीशरजालकात् शरजालकाभ्याम् शरजालकेभ्यः
षष्ठीशरजालकस्य शरजालकयोः शरजालकानाम्
सप्तमीशरजालके शरजालकयोः शरजालकेषु

समास शरजालक

अव्यय ॰शरजालकम् ॰शरजालकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria