सुबन्तावली ?शरघात

Roma

पुमान्एकद्विबहु
प्रथमाशरघातः शरघातौ शरघाताः
सम्बोधनम्शरघात शरघातौ शरघाताः
द्वितीयाशरघातम् शरघातौ शरघातान्
तृतीयाशरघातेन शरघाताभ्याम् शरघातैः शरघातेभिः
चतुर्थीशरघाताय शरघाताभ्याम् शरघातेभ्यः
पञ्चमीशरघातात् शरघाताभ्याम् शरघातेभ्यः
षष्ठीशरघातस्य शरघातयोः शरघातानाम्
सप्तमीशरघाते शरघातयोः शरघातेषु

समास शरघात

अव्यय ॰शरघातम् ॰शरघातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria