सुबन्तावली ?शरदुर्दिन

Roma

नपुंसकम्एकद्विबहु
प्रथमाशरदुर्दिनम् शरदुर्दिने शरदुर्दिनानि
सम्बोधनम्शरदुर्दिन शरदुर्दिने शरदुर्दिनानि
द्वितीयाशरदुर्दिनम् शरदुर्दिने शरदुर्दिनानि
तृतीयाशरदुर्दिनेन शरदुर्दिनाभ्याम् शरदुर्दिनैः
चतुर्थीशरदुर्दिनाय शरदुर्दिनाभ्याम् शरदुर्दिनेभ्यः
पञ्चमीशरदुर्दिनात् शरदुर्दिनाभ्याम् शरदुर्दिनेभ्यः
षष्ठीशरदुर्दिनस्य शरदुर्दिनयोः शरदुर्दिनानाम्
सप्तमीशरदुर्दिने शरदुर्दिनयोः शरदुर्दिनेषु

समास शरदुर्दिन

अव्यय ॰शरदुर्दिनम् ॰शरदुर्दिनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria