सुबन्तावली ?शरद्ध्रद

Roma

पुमान्एकद्विबहु
प्रथमाशरद्ध्रदः शरद्ध्रदौ शरद्ध्रदाः
सम्बोधनम्शरद्ध्रद शरद्ध्रदौ शरद्ध्रदाः
द्वितीयाशरद्ध्रदम् शरद्ध्रदौ शरद्ध्रदान्
तृतीयाशरद्ध्रदेन शरद्ध्रदाभ्याम् शरद्ध्रदैः शरद्ध्रदेभिः
चतुर्थीशरद्ध्रदाय शरद्ध्रदाभ्याम् शरद्ध्रदेभ्यः
पञ्चमीशरद्ध्रदात् शरद्ध्रदाभ्याम् शरद्ध्रदेभ्यः
षष्ठीशरद्ध्रदस्य शरद्ध्रदयोः शरद्ध्रदानाम्
सप्तमीशरद्ध्रदे शरद्ध्रदयोः शरद्ध्रदेषु

समास शरद्ध्रद

अव्यय ॰शरद्ध्रदम् ॰शरद्ध्रदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria