सुबन्तावली ?शरदन्त

Roma

पुमान्एकद्विबहु
प्रथमाशरदन्तः शरदन्तौ शरदन्ताः
सम्बोधनम्शरदन्त शरदन्तौ शरदन्ताः
द्वितीयाशरदन्तम् शरदन्तौ शरदन्तान्
तृतीयाशरदन्तेन शरदन्ताभ्याम् शरदन्तैः शरदन्तेभिः
चतुर्थीशरदन्ताय शरदन्ताभ्याम् शरदन्तेभ्यः
पञ्चमीशरदन्तात् शरदन्ताभ्याम् शरदन्तेभ्यः
षष्ठीशरदन्तस्य शरदन्तयोः शरदन्तानाम्
सप्तमीशरदन्ते शरदन्तयोः शरदन्तेषु

समास शरदन्त

अव्यय ॰शरदन्तम् ॰शरदन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria