सुबन्तावली ?शरदक्ष

Roma

पुमान्एकद्विबहु
प्रथमाशरदक्षः शरदक्षौ शरदक्षाः
सम्बोधनम्शरदक्ष शरदक्षौ शरदक्षाः
द्वितीयाशरदक्षम् शरदक्षौ शरदक्षान्
तृतीयाशरदक्षेण शरदक्षाभ्याम् शरदक्षैः शरदक्षेभिः
चतुर्थीशरदक्षाय शरदक्षाभ्याम् शरदक्षेभ्यः
पञ्चमीशरदक्षात् शरदक्षाभ्याम् शरदक्षेभ्यः
षष्ठीशरदक्षस्य शरदक्षयोः शरदक्षाणाम्
सप्तमीशरदक्षे शरदक्षयोः शरदक्षेषु

समास शरदक्ष

अव्यय ॰शरदक्षम् ॰शरदक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria