सुबन्तावली ?शरदृतुवर्णन

Roma

नपुंसकम्एकद्विबहु
प्रथमाशरदृतुवर्णनम् शरदृतुवर्णने शरदृतुवर्णनानि
सम्बोधनम्शरदृतुवर्णन शरदृतुवर्णने शरदृतुवर्णनानि
द्वितीयाशरदृतुवर्णनम् शरदृतुवर्णने शरदृतुवर्णनानि
तृतीयाशरदृतुवर्णनेन शरदृतुवर्णनाभ्याम् शरदृतुवर्णनैः
चतुर्थीशरदृतुवर्णनाय शरदृतुवर्णनाभ्याम् शरदृतुवर्णनेभ्यः
पञ्चमीशरदृतुवर्णनात् शरदृतुवर्णनाभ्याम् शरदृतुवर्णनेभ्यः
षष्ठीशरदृतुवर्णनस्य शरदृतुवर्णनयोः शरदृतुवर्णनानाम्
सप्तमीशरदृतुवर्णने शरदृतुवर्णनयोः शरदृतुवर्णनेषु

समास शरदृतुवर्णन

अव्यय ॰शरदृतुवर्णनम् ॰शरदृतुवर्णनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria