सुबन्तावली शरच्छिखिन्

Roma

पुमान्एकद्विबहु
प्रथमाशरच्छिखी शरच्छिखिनौ शरच्छिखिनः
सम्बोधनम्शरच्छिखिन् शरच्छिखिनौ शरच्छिखिनः
द्वितीयाशरच्छिखिनम् शरच्छिखिनौ शरच्छिखिनः
तृतीयाशरच्छिखिना शरच्छिखिभ्याम् शरच्छिखिभिः
चतुर्थीशरच्छिखिने शरच्छिखिभ्याम् शरच्छिखिभ्यः
पञ्चमीशरच्छिखिनः शरच्छिखिभ्याम् शरच्छिखिभ्यः
षष्ठीशरच्छिखिनः शरच्छिखिनोः शरच्छिखिनाम्
सप्तमीशरच्छिखिनि शरच्छिखिनोः शरच्छिखिषु

समास शरच्छिखि

अव्यय ॰शरच्छिखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria