Declension table of śaraccandra

Deva

MasculineSingularDualPlural
Nominativeśaraccandraḥ śaraccandrau śaraccandrāḥ
Vocativeśaraccandra śaraccandrau śaraccandrāḥ
Accusativeśaraccandram śaraccandrau śaraccandrān
Instrumentalśaraccandreṇa śaraccandrābhyām śaraccandraiḥ śaraccandrebhiḥ
Dativeśaraccandrāya śaraccandrābhyām śaraccandrebhyaḥ
Ablativeśaraccandrāt śaraccandrābhyām śaraccandrebhyaḥ
Genitiveśaraccandrasya śaraccandrayoḥ śaraccandrāṇām
Locativeśaraccandre śaraccandrayoḥ śaraccandreṣu

Compound śaraccandra -

Adverb -śaraccandram -śaraccandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria